B 542-46 Mantrasaṃgrahakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/46
Title: Mantrasaṃgrahakavaca
Dimensions: 15.5 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1372
Remarks: as Rudrayāmala; AN?


Reel No. B 542-46 Inventory No. 58272

Title Mantrasaṃgrahakavaca

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.5 x 10.5 cm

Folios 2

Lines per Folio 10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1372

Manuscript Features

śrīśaṃ vaṃde

oṁ aiṁ hrīṁ śrīṁ hrīṁ klīṁ aiṁ sauḥ oṁ hrīṁ śrīṁ prathamakūṭaṃ sauḥ aiṁ klīṁ hrīṁ śrīṁ | ... oṁ3 sakalena ṣoḍaṣīmantreṇa | śivatattvaṃ mahākāraṇadehaṃ pariºº||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīpārvaty uvāca ||

bhagavaṃ devadeveśa bhaktānugrahakāraka ||

yad uktaṃ me mahādeva kavacaṃ suṃdarīpriyaṃ || 1 ||

tan me kathaya deveśa yadi snehena māṃ prati ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi kevacaṃ suṃdarīpriyaṃ ||

sarvārthasādhakaṃ devi sarvasaṃpattikārakaṃ || (fol. *1r1–6)

End

yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana ||

yas trisaṃdhyaṃ paṭhed devī(!) lakṣmī[s] tasya prajāyate ||

aṣṭamyaṃ ca caturdaśyāṃ yaḥ paṭhet prayataḥ sadā ||

prasaṃnnā⟨ṃ⟩ suṃdarī tasya sarvasaṃpattidāyinī || 20 || (fol. 2v2–6)

Colophon

iti śrīrudrayāmale umāmaheśvarasaṃvāde maṃtrayaṃtravigrahakavacaṃ saṃpūrṇaṃ ||

śrīguruparadevatāsvarūpiṇīśrīmahātripurasuṃdarīrājarājeśvarī(!) [a]rpaṇam astu svāhā || deva‥ty upanāmakalakṣmīnārāyaṇena likhitaṃ (fol. 2v6–10)

Microfilm Details

Reel No. B 542/46

Date of Filming 20-11-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-06-2009

Bibliography